सनातन धर्म में देवी देवताओं की आराधना व पूजा को उत्तम माना गया हैं। ऐसे में हर कोई भगवान को प्रसन्न कर उनका आशीर्वाद पाना चाहता हैं ऐसे में अगर आप भी श्रीराम की कृपा चाहते हैं और अपनी सभी मुरादों को पूरा करना चाहते हैं तो नियमित रूप से श्रीराम सहस्रनामावली का पाठ कर सकते हैं मान्यता है कि ये चमत्कारी पाठ भक्तों की हर मुराद पूरी करता हैं, तो आज हम आपके लिए लेकर आए हैं श्रीराम सहस्रनामावाली स्तोत्र।


 

श्रीराम सहस्रनामावाली-

ओं राजीवलोचनाय नमः ।
ओं श्रीमते नमः ।
ओं श्रीरामाय नमः ।
ओं रघुपुङ्गवाय नमः ।
ओं रामभद्राय नमः ।
ओं सदाचाराय नमः ।
ओं राजेन्द्राय नमः ।
ओं जानकीपतये नमः ।
ओं अग्रगण्याय नमः ।
ओं वरेण्याय नमः ।
ओं वरदाय नमः ।
ओं परमेश्वराय नमः ।
ओं जनार्दनाय नमः ।
ओं जितामित्राय नमः ।
ओं परार्थैकप्रयोजनाय नमः ।
ओं विश्वामित्रप्रियाय नमः ।
ओं दान्ताय नमः ।
ओं शत्रुजिते नमः ।
ओं शत्रुतापनाय नमः ।
ओं सर्वज्ञाय नमः । २०

ओं सर्वदेवादये नमः ।
ओं शरण्याय नमः ।
ओं वालिमर्दनाय नमः ।
ओं ज्ञानभाव्याय नमः ।
ओं अपरिच्छेद्याय नमः ।
ओं वाग्मिने नमः ।
ओं सत्यव्रताय नमः ।
ओं शुचये नमः ।
ओं ज्ञानगम्याय नमः ।
ओं दृढप्रज्ञाय नमः ।
ओं खरध्वंसिने नमः ।
ओं प्रतापवते नमः ।
ओं द्युतिमते नमः ।
ओं आत्मवते नमः ।
ओं वीराय नमः ।
ओं जितक्रोधाय नमः ।
ओं अरिमर्दनाय नमः ।
ओं विश्वरूपाय नमः ।
ओं विशालाक्षाय नमः ।
ओं प्रभवे नमः । ४०

ओं परिवृढाय नमः ।
ओं दृढाय नमः ।
ओं ईशाय नमः ।
ओं खड्गधराय नमः ।
ओं श्रीमते नमः ।
ओं कौसलेयाय नमः ।
ओं अनसूयकाय नमः ।
ओं विपुलांसाय नमः ।
ओं महोरस्काय नमः ।
ओं परमेष्ठिने नमः ।
ओं परायणाय नमः ।
ओं सत्यव्रताय नमः ।
ओं सत्यसन्धाय नमः ।
ओं गुरवे नमः ।
ओं परमधार्मिकाय नमः ।
ओं लोकज्ञाय नमः ।
ओं लोकवन्द्याय नमः ।
ओं लोकात्मने नमः ।
ओं लोककृते नमः ।
ओं परस्मै नमः । ६०

ओं अनादये नमः ।
ओं भगवते नमः ।
ओं सेव्याय नमः ।
ओं जितमायाय नमः ।
ओं रघूद्वहाय नमः ।
ओं रामाय नमः ।
ओं दयाकराय नमः ।
ओं दक्षाय नमः ।
ओं सर्वज्ञाय नमः ।
ओं सर्वपावनाय नमः ।
ओं ब्रह्मण्याय नमः ।
ओं नीतिमते नमः ।
ओं गोप्त्रे नमः ।
ओं सर्वदेवमयाय नमः ।
ओं हरये नमः ।
ओं सुन्दराय नमः ।
ओं पीतवाससे नमः ।
ओं सूत्रकाराय नमः ।
ओं पुरातनाय नमः ।
ओं सौम्याय नमः । ८०

 
ओं महर्षये नमः ।
ओं कोदण्डिने नमः ।
ओं सर्वज्ञाय नमः ।
ओं सर्वकोविदाय नमः ।
ओं कवये नमः ।
ओं सुग्रीववरदाय नमः ।
ओं सर्वपुण्याधिकप्रदाय नमः ।
ओं भव्याय नमः ।
ओं जितारिषड्वर्गाय नमः ।
ओं महोदाराय नमः ।
ओं अघनाशनाय नमः ।
ओं सुकीर्तये नमः ।
ओं आदिपुरुषाय नमः ।
ओं कान्ताय नमः ।
ओं पुण्यकृतागमाय नमः ।
ओं अकल्मषाय नमः ।
ओं चतुर्बाहवे नमः ।
ओं सर्वावासाय नमः ।
ओं दुरासदाय नमः ।
ओं स्मितभाषिणे नमः । १००

ओं निवृत्तात्मने नमः ।
ओं स्मृतिमते नमः ।
ओं वीर्यवते नमः ।
ओं प्रभवे नमः ।
ओं धीराय नमः ।
ओं दान्ताय नमः ।
ओं घनश्यामाय नमः ।
ओं सर्वायुधविशारदाय नमः ।
ओं अध्यात्मयोगनिलयाय नमः ।
ओं सुमनसे नमः ।
ओं लक्ष्मणाग्रजाय नमः ।
ओं सर्वतीर्थमयाय नमः ।
ओं शूराय नमः ।
ओं सर्वयज्ञफलप्रदाय नमः ।
ओं यज्ञस्वरूपिणे नमः ।
ओं यज्ञेशाय नमः ।
ओं जरामरणवर्जिताय नमः ।
ओं वर्णाश्रमकराय नमः ।
ओं वर्णिने नमः ।
ओं शत्रुजिते नमः । १२०

ओं पुरुषोत्तमाय नमः ।
ओं विभीषणप्रतिष्ठात्रे नमः ।
ओं परमात्मने नमः ।
ओं परात्परस्मै नमः ।
ओं प्रमाणभूताय नमः ।
ओं दुर्ज्ञेयाय नमः ।
ओं पूर्णाय नमः ।
ओं परपुरञ्जयाय नमः ।
ओं अनन्तदृष्टये नमः ।
ओं आनन्दाय नमः ।
ओं धनुर्वेदाय नमः ।
ओं धनुर्धराय नमः ।
ओं गुणाकराय नमः ।
ओं गुणश्रेष्ठाय नमः ।
ओं सच्चिदानन्दविग्रहाय नमः ।
ओं अभिवन्द्याय नमः ।
ओं महाकायाय नमः ।
ओं विश्वकर्मणे नमः ।
ओं विशारदाय नमः ।
ओं विनीतात्मने नमः । १४०

ओं वीतरागाय नमः ।
ओं तपस्वीशाय नमः ।
ओं जनेश्वराय नमः ।
ओं कल्याणप्रकृतये नमः ।
ओं कल्पाय नमः ।
ओं सर्वेशाय नमः ।
ओं सर्वकामदाय नमः ।
ओं अक्षयाय नमः ।
ओं पुरुषाय नमः ।
ओं साक्षिणे नमः ।
ओं केशवाय नमः ।
ओं पुरुषोत्तमाय नमः ।
ओं लोकाध्यक्षाय नमः ।
ओं महामायाय नमः ।
ओं विभीषणवरप्रदाय नमः ।
ओं आनन्दविग्रहाय नमः ।
ओं ज्योतिषे नमः ।
ओं हनुमत्प्रभवे नमः ।
ओं अव्ययाय नमः ।
ओं भ्राजिष्णवे नमः । १६०

ओं सहनाय नमः ।
ओं भोक्त्रे नमः ।
ओं सत्यवादिने नमः ।
ओं बहुश्रुताय नमः ।
ओं सुखदाय नमः ।
ओं कारणाय नमः ।
ओं कर्त्रे नमः ।
ओं भवबन्धविमोचनाय नमः ।
ओं देवचूडामणये नमः ।
ओं नेत्रे नमः ।
ओं ब्रह्मण्याय नमः ।
ओं ब्रह्मवर्धनाय नमः ।
ओं संसारोत्तारकाय नमः ।
ओं रामाय नमः ।
ओं सर्वदुःखविमोक्षकृते नमः ।
ओं विद्वत्तमाय नमः ।
ओं विश्वकर्त्रे नमः ।
ओं विश्वहर्त्रे नमः ।
ओं विश्वधृते [कृते] नमः ।
ओं नित्याय नमः । १८०

ओं नियतकल्याणाय नमः ।
ओं सीताशोकविनाशकृते नमः ।
ओं काकुत्स्थाय नमः ।
ओं पुण्डरीकाक्षाय नमः ।
ओं विश्वामित्रभयापहाय नमः ।
ओं मारीचमथनाय नमः ।
ओं रामाय नमः ।
ओं विराधवधपण्डिताय नमः ।
ओं दुःस्वप्ननाशनाय नमः ।
ओं रम्याय नमः ।
ओं किरीटिने नमः ।
ओं त्रिदशाधिपाय नमः ।
ओं महाधनुषे नमः ।
ओं महाकायाय नमः ।
ओं भीमाय नमः ।
ओं भीमपराक्रमाय नमः ।
ओं तत्त्वस्वरूपिणे नमः ।
ओं तत्त्वज्ञाय नमः ।
ओं तत्त्ववादिने नमः ।
ओं सुविक्रमाय नमः । २००

ओं भूतात्मने नमः ।
ओं भूतकृते नमः ।
ओं स्वामिने नमः ।
ओं कालज्ञानिने नमः ।
ओं महापटवे नमः ।
ओं अनिर्विण्णाय नमः ।
ओं गुणग्राहिणे नमः ।
ओं निष्कलङ्काय नमः ।
ओं कलङ्कघ्ने नमः ।
ओं स्वभावभद्राय नमः ।
ओं शत्रुघ्नाय नमः ।
ओं केशवाय नमः ।
ओं स्थाणवे नमः ।
ओं ईश्वराय नमः ।
ओं भूतादये नमः ।
ओं शम्भवे नमः ।
ओं आदित्याय नमः ।
ओं स्थविष्ठाय नमः ।
ओं शाश्वताय नमः ।
ओं ध्रुवाय नमः । २२०

ओं कवचिने नमः ।
ओं कुण्डलिने नमः ।
ओं चक्रिणे नमः ।
ओं खड्गिने नमः ।
ओं भक्तजनप्रियाय नमः ।
ओं अमृत्यवे नमः ।
ओं जन्मरहिताय नमः ।
ओं सर्वजिते नमः ।
ओं सर्वगोचराय नमः ।
ओं अनुत्तमाय नमः ।
ओं अप्रमेयात्मने नमः ।
ओं सर्वादये नमः ।
ओं गुणसागराय नमः ।
ओं समाय नमः ।
ओं समात्मने नमः ।
ओं समगाय नमः ।
ओं जटामुकुटमण्डिताय नमः ।
ओं अजेयाय नमः ।
ओं सर्वभूतात्मने नमः ।
ओं विष्वक्सेनाय नमः । २४०

 

ओं महातपाय नमः ।
ओं लोकाध्यक्षाय नमः ।
ओं महाबाहवे नमः ।
ओं अमृताय नमः ।
ओं वेदवित्तमाय नमः ।
ओं सहिष्णवे नमः ।
ओं सद्गतये नमः ।
ओं शास्त्रे नमः ।
ओं विश्वयोनये नमः ।
ओं महाद्युतये नमः ।
ओं अतीन्द्राय नमः ।
ओं ऊर्जिताय नमः ।
ओं प्रांशवे नमः ।
ओं उपेन्द्राय नमः ।
ओं वामनाय नमः ।
ओं बलिने नमः ।
ओं धनुर्वेदाय नमः ।
ओं विधात्रे नमः ।
ओं ब्रह्मणे नमः ।
ओं विष्णवे नमः । २६०

ओं शङ्कराय नमः ।
ओं हंसाय नमः ।
ओं मरीचये नमः ।
ओं गोविन्दाय नमः ।
ओं रत्नगर्भाय नमः ।
ओं महामतये नमः ।
ओं व्यासाय नमः ।
ओं वाचस्पतये नमः ।
ओं सर्वदर्पितासुरमर्दनाय नमः ।
ओं जानकीवल्लभाय नमः ।
ओं पूज्याय नमः ।
ओं प्रकटाय नमः ।
ओं प्रीतिवर्धनाय नमः ।
ओं सम्भवाय नमः ।
ओं अतीन्द्रियाय नमः ।
ओं वेद्याय नमः ।
ओं अनिर्देशाय नमः ।
ओं जाम्बवत्प्रभवे नमः ।
ओं मदनाय नमः ।
ओं मथनाय नमः । २८०

ओं व्यापिने नमः ।
ओं विश्वरूपाय नमः ।
ओं निरञ्जनाय नमः ।
ओं नारायणाय नमः ।
ओं अग्रण्ये नमः ।
ओं साधवे नमः ।
ओं जटायुप्रीतिवर्धनाय नमः ।
ओं नैकरूपाय नमः ।
ओं जगन्नाथाय नमः ।
ओं सुरकार्यहिताय नमः ।
ओं स्वभुवे नमः ।
ओं जितक्रोधाय नमः ।
ओं जितारातये नमः ।
ओं प्लवगाधिपराज्यदाय नमः ।
ओं वसुदाय नमः ।
ओं सुभुजाय नमः ।
ओं नैकमायाय नमः ।
ओं भव्यप्रमोदनाय नमः ।
ओं चण्डांशवे नमः ।
ओं सिद्धिदाय नमः । ३००

ओं कल्पाय नमः ।
ओं शरणागतवत्सलाय नमः ।
ओं अगदाय नमः ।
ओं रोगहर्त्रे नमः ।
ओं मन्त्रज्ञाय नमः ।
ओं मन्त्रभावनाय नमः ।
ओं सौमित्रिवत्सलाय नमः ।
ओं धुर्याय नमः ।
ओं व्यक्ताव्यक्तस्वरूपधृते नमः ।
ओं वसिष्ठाय नमः ।
ओं ग्रामण्ये नमः ।
ओं श्रीमते नमः ।
ओं अनुकूलाय नमः ।
ओं प्रियंवदाय नमः ।
ओं अतुलाय नमः ।
ओं सात्त्विकाय नमः ।
ओं धीराय नमः ।
ओं शरासनविशारदाय नमः ।
ओं ज्येष्ठाय नमः ।
ओं सर्वगुणोपेताय नमः । ३२०

ओं शक्तिमते नमः ।
ओं ताटकान्तकाय नमः ।
ओं वैकुण्ठाय नमः ।
ओं प्राणिनां प्राणाय नमः ।
ओं कमठाय नमः ।
ओं कमलापतये नमः ।
ओं गोवर्धनधराय नमः ।
ओं मत्स्यरूपाय नमः ।
ओं कारुण्यसागराय नमः ।
ओं कुम्भकर्णप्रभेत्त्रे नमः ।
ओं गोपीगोपालसंवृताय नमः ।
ओं मायाविने नमः ।
ओं व्यापकाय नमः ।
ओं व्यापिने नमः ।
ओं रैणुकेयबलापहाय नमः ।
ओं पिनाकमथनाय नमः ।
ओं वन्द्याय नमः ।
ओं समर्थाय नमः ।
ओं गरुडध्वजाय नमः ।
ओं लोकत्रयाश्रयाय नमः । ३४०

ओं लोकचरिताय नमः ।
ओं भरताग्रजाय नमः ।
ओं श्रीधराय नमः ।
ओं सद्गतये नमः ।
ओं लोकसाक्षिणे नमः ।
ओं नारायणाय नमः ।
ओं बुधाय नमः ।
ओं मनोवेगिने नमः ।
ओं मनोरूपिणे नमः ।
ओं पूर्णाय नमः ।
ओं पुरुषपुङ्गवाय नमः ।
ओं यदुश्रेष्ठाय नमः ।
ओं यदुपतये नमः ।
ओं भूतावासाय नमः ।
ओं सुविक्रमाय नमः ।
ओं तेजोधराय नमः ।
ओं धराधाराय नमः ।
ओं चतुर्मूर्तये नमः ।
ओं महानिधये नमः ।
ओं चाणूरमर्दनाय नमः । ३६०